B 116-5 Uddhārakośa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/5
Title: Uddhārakośa
Dimensions: 29 x 12 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2210
Remarks:


Reel No. B 116-5 Inventory No. 79455

Title Uddhārakośa

Remarks assigned to the Sakalāgamasāra of the Tantranibandha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 12.0 cm

Folios 12

Lines per Folio 10

Foliation figures in the lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/2210

Manuscript Features

MS contains the chapter 1–3 and one folio of the fourth chapter.

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ || ||

abhimatārthasamuccayavarṣiṇI

nijajanasya ripuvratadharmiṇi ||

ataditā (!) guṇato gatikāriṇI

pra(2)bhukṛpā stu mamāṃtaracāriṇī || 1 ||

samastavāṃchāvijayāpradānau

gauriśvaro pādayugau praṇamya ||

tanoti taṃtrārthakabhāvādipi(3)ni (!)

prayogaratnāvalim indumaulinā || 2 || (fol. 1v1–3)

End

tatbhaṣma (!) ca sam ādāya dhārayed abhimaṃtritaḥ ||

bhasmenā tena yaṃ (10) hanyā (!) vidveṣātaṃ ⟨d⟩ bhveṃ (!) nṛṇāṃ ||

vahniś ca samatāṃ yāmti pated bhūmiṃ yathā ravī (!) ||

yathā śuṣyati pāthodhiś caṃdramā patate (!) yadi ||

tadā mirthyā (!) bhave (!) devi yo(11)garāja sudurllabhaḥ ||

ṣaṭkoṇacakrarājaṃ tu śatrūṇāṃ nāma ṭaṃkitaṃ ||

pūrvadraveṇa vidveṣaṃ kārayed artha sādhakaḥ ||

oṃ drāṃ vidveṣāṇi amukā ʼmukaṃ (fol. 12v9–11)

Colophon

iti śrītaṃtranibaṃdhe sakalāgamasāre uddhārakośe nā(3)nā prayogo nāma tritiya (!) kalpaḥ || (fol. 12r2–3)

Microfilm Details

Reel No. B 116/5

Date of Filming 06-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS/SG

Date 30-06-2006

Bibliography